A Non-Profit Non-Commercial Public Service Initiative by Alka Vibhas   
प्रियकर:

श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात
दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चंद्रकान्तानुकारि
तस्मिन्‍नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
भग्‍ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्या: कथंचित् ॥

प्रियकर: प्रियकरौ प्रियकरा: प्रथमा
प्रियकरं प्रियकरौ प्रियकरां अद्वितीया

तव न जाने न जाने हृदयं मम
पुन: कामो दिवापि रात्रिमपि ।
निर्घृण तपति बलीयस्त्वयि
वृत्तमनोरथाया अ​ङ्गानि

प्रियकर: प्रियकरौ प्रियकरा: प्रथमा
प्रियकरं प्रियकरौ प्रियकरां अद्वितीया

इदमनन्यपरायणमन्यथा हृदयसन्‍निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हत: पुन: ॥
हे प्रिया हे प्रिये हे प्रिया: सुंदरि

श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात
तस्मिन्‍नागत्य कंठग्रहनिकटपदस्थायिनि प्राणनाथे
भग्‍ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्या: कथंचित् ॥

प्रेयसी प्रेयसौ प्रेयस्य: प्रथमा
प्रेयसीं प्रेयसौ प्रेयसी: अद्वितीया

प्रियकर: प्रियकरौ प्रियकरा: प्रथमा
प्रियकरं प्रियकरौ प्रियकरां अद्वितीया
पृथक्‌
या गीताचे शब्द नवव्या शतकातील संस्कृत कवि अमरु यांच्या अमरुशतकम्‌ या रचनेतील श्लोक-
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्
दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्‍नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥

आणि कालिदासांच्या अभिज्ञानशाकुन्तलम् या नाटकातील (अंक ३)-
शकुंतलेच्या तोंडी असलेल्या-
तव न जाने हृदयं मन पुनः कामो दिवापि रात्रावपि ।
निर्घृणं तपति बलीयस्त्वयि वृत्तमनोरयान्यङ्गानि ॥

तसेच राजा दुष्यन्तच्या तोंडी असलेल्या-
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हदयं मम ।
यादि समथेयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥

यांवर आधारित आहेत.

  पृथक्‌

Please consider the environment before printing.
कागद वाचवा.
कृपया पर्यावरणाचा विचार करा.


  स्वप्‍नील बांदोडकर, केतकी माटेगावकर